Declension table of ?apakṣapātinī

Deva

FeminineSingularDualPlural
Nominativeapakṣapātinī apakṣapātinyau apakṣapātinyaḥ
Vocativeapakṣapātini apakṣapātinyau apakṣapātinyaḥ
Accusativeapakṣapātinīm apakṣapātinyau apakṣapātinīḥ
Instrumentalapakṣapātinyā apakṣapātinībhyām apakṣapātinībhiḥ
Dativeapakṣapātinyai apakṣapātinībhyām apakṣapātinībhyaḥ
Ablativeapakṣapātinyāḥ apakṣapātinībhyām apakṣapātinībhyaḥ
Genitiveapakṣapātinyāḥ apakṣapātinyoḥ apakṣapātinīnām
Locativeapakṣapātinyām apakṣapātinyoḥ apakṣapātinīṣu

Compound apakṣapātini - apakṣapātinī -

Adverb -apakṣapātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria