Declension table of ?apakṣapātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakṣapātaḥ | apakṣapātau | apakṣapātāḥ |
Vocative | apakṣapāta | apakṣapātau | apakṣapātāḥ |
Accusative | apakṣapātam | apakṣapātau | apakṣapātān |
Instrumental | apakṣapātena | apakṣapātābhyām | apakṣapātaiḥ apakṣapātebhiḥ |
Dative | apakṣapātāya | apakṣapātābhyām | apakṣapātebhyaḥ |
Ablative | apakṣapātāt | apakṣapātābhyām | apakṣapātebhyaḥ |
Genitive | apakṣapātasya | apakṣapātayoḥ | apakṣapātānām |
Locative | apakṣapāte | apakṣapātayoḥ | apakṣapāteṣu |