Declension table of ?apakṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativeapakṛṣṭatvam apakṛṣṭatve apakṛṣṭatvāni
Vocativeapakṛṣṭatva apakṛṣṭatve apakṛṣṭatvāni
Accusativeapakṛṣṭatvam apakṛṣṭatve apakṛṣṭatvāni
Instrumentalapakṛṣṭatvena apakṛṣṭatvābhyām apakṛṣṭatvaiḥ
Dativeapakṛṣṭatvāya apakṛṣṭatvābhyām apakṛṣṭatvebhyaḥ
Ablativeapakṛṣṭatvāt apakṛṣṭatvābhyām apakṛṣṭatvebhyaḥ
Genitiveapakṛṣṭatvasya apakṛṣṭatvayoḥ apakṛṣṭatvānām
Locativeapakṛṣṭatve apakṛṣṭatvayoḥ apakṛṣṭatveṣu

Compound apakṛṣṭatva -

Adverb -apakṛṣṭatvam -apakṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria