Declension table of ?apakṛṣṭatā

Deva

FeminineSingularDualPlural
Nominativeapakṛṣṭatā apakṛṣṭate apakṛṣṭatāḥ
Vocativeapakṛṣṭate apakṛṣṭate apakṛṣṭatāḥ
Accusativeapakṛṣṭatām apakṛṣṭate apakṛṣṭatāḥ
Instrumentalapakṛṣṭatayā apakṛṣṭatābhyām apakṛṣṭatābhiḥ
Dativeapakṛṣṭatāyai apakṛṣṭatābhyām apakṛṣṭatābhyaḥ
Ablativeapakṛṣṭatāyāḥ apakṛṣṭatābhyām apakṛṣṭatābhyaḥ
Genitiveapakṛṣṭatāyāḥ apakṛṣṭatayoḥ apakṛṣṭatānām
Locativeapakṛṣṭatāyām apakṛṣṭatayoḥ apakṛṣṭatāsu

Adverb -apakṛṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria