Declension table of ?apakṛṣṭajāti_ā

Deva

FeminineSingularDualPlural
Nominativeapakṛṣṭajāti_ā apakṛṣṭajāti_e apakṛṣṭajāti_āḥ
Vocativeapakṛṣṭajāti_e apakṛṣṭajāti_e apakṛṣṭajāti_āḥ
Accusativeapakṛṣṭajāti_ām apakṛṣṭajāti_e apakṛṣṭajāti_āḥ
Instrumentalapakṛṣṭajāti_ayā apakṛṣṭajāti_ābhyām apakṛṣṭajāti_ābhiḥ
Dativeapakṛṣṭajāti_āyai apakṛṣṭajāti_ābhyām apakṛṣṭajāti_ābhyaḥ
Ablativeapakṛṣṭajāti_āyāḥ apakṛṣṭajāti_ābhyām apakṛṣṭajāti_ābhyaḥ
Genitiveapakṛṣṭajāti_āyāḥ apakṛṣṭajāti_ayoḥ apakṛṣṭajāti_ānām
Locativeapakṛṣṭajāti_āyām apakṛṣṭajāti_ayoḥ apakṛṣṭajāti_āsu

Adverb -apakṛṣṭajāti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria