Declension table of ?apakṛṣṭajātiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakṛṣṭajāti | apakṛṣṭajātinī | apakṛṣṭajātīni |
Vocative | apakṛṣṭajāti | apakṛṣṭajātinī | apakṛṣṭajātīni |
Accusative | apakṛṣṭajāti | apakṛṣṭajātinī | apakṛṣṭajātīni |
Instrumental | apakṛṣṭajātinā | apakṛṣṭajātibhyām | apakṛṣṭajātibhiḥ |
Dative | apakṛṣṭajātine | apakṛṣṭajātibhyām | apakṛṣṭajātibhyaḥ |
Ablative | apakṛṣṭajātinaḥ | apakṛṣṭajātibhyām | apakṛṣṭajātibhyaḥ |
Genitive | apakṛṣṭajātinaḥ | apakṛṣṭajātinoḥ | apakṛṣṭajātīnām |
Locative | apakṛṣṭajātini | apakṛṣṭajātinoḥ | apakṛṣṭajātiṣu |