Declension table of ?apakṛṣṭacetanā

Deva

FeminineSingularDualPlural
Nominativeapakṛṣṭacetanā apakṛṣṭacetane apakṛṣṭacetanāḥ
Vocativeapakṛṣṭacetane apakṛṣṭacetane apakṛṣṭacetanāḥ
Accusativeapakṛṣṭacetanām apakṛṣṭacetane apakṛṣṭacetanāḥ
Instrumentalapakṛṣṭacetanayā apakṛṣṭacetanābhyām apakṛṣṭacetanābhiḥ
Dativeapakṛṣṭacetanāyai apakṛṣṭacetanābhyām apakṛṣṭacetanābhyaḥ
Ablativeapakṛṣṭacetanāyāḥ apakṛṣṭacetanābhyām apakṛṣṭacetanābhyaḥ
Genitiveapakṛṣṭacetanāyāḥ apakṛṣṭacetanayoḥ apakṛṣṭacetanānām
Locativeapakṛṣṭacetanāyām apakṛṣṭacetanayoḥ apakṛṣṭacetanāsu

Adverb -apakṛṣṭacetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria