Declension table of ?apakṛṣṭacetana

Deva

NeuterSingularDualPlural
Nominativeapakṛṣṭacetanam apakṛṣṭacetane apakṛṣṭacetanāni
Vocativeapakṛṣṭacetana apakṛṣṭacetane apakṛṣṭacetanāni
Accusativeapakṛṣṭacetanam apakṛṣṭacetane apakṛṣṭacetanāni
Instrumentalapakṛṣṭacetanena apakṛṣṭacetanābhyām apakṛṣṭacetanaiḥ
Dativeapakṛṣṭacetanāya apakṛṣṭacetanābhyām apakṛṣṭacetanebhyaḥ
Ablativeapakṛṣṭacetanāt apakṛṣṭacetanābhyām apakṛṣṭacetanebhyaḥ
Genitiveapakṛṣṭacetanasya apakṛṣṭacetanayoḥ apakṛṣṭacetanānām
Locativeapakṛṣṭacetane apakṛṣṭacetanayoḥ apakṛṣṭacetaneṣu

Compound apakṛṣṭacetana -

Adverb -apakṛṣṭacetanam -apakṛṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria