Declension table of ?apakṛṣṭacetana

Deva

MasculineSingularDualPlural
Nominativeapakṛṣṭacetanaḥ apakṛṣṭacetanau apakṛṣṭacetanāḥ
Vocativeapakṛṣṭacetana apakṛṣṭacetanau apakṛṣṭacetanāḥ
Accusativeapakṛṣṭacetanam apakṛṣṭacetanau apakṛṣṭacetanān
Instrumentalapakṛṣṭacetanena apakṛṣṭacetanābhyām apakṛṣṭacetanaiḥ apakṛṣṭacetanebhiḥ
Dativeapakṛṣṭacetanāya apakṛṣṭacetanābhyām apakṛṣṭacetanebhyaḥ
Ablativeapakṛṣṭacetanāt apakṛṣṭacetanābhyām apakṛṣṭacetanebhyaḥ
Genitiveapakṛṣṭacetanasya apakṛṣṭacetanayoḥ apakṛṣṭacetanānām
Locativeapakṛṣṭacetane apakṛṣṭacetanayoḥ apakṛṣṭacetaneṣu

Compound apakṛṣṭacetana -

Adverb -apakṛṣṭacetanam -apakṛṣṭacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria