Declension table of ?apakṛṣṭacetanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apakṛṣṭacetanaḥ | apakṛṣṭacetanau | apakṛṣṭacetanāḥ |
Vocative | apakṛṣṭacetana | apakṛṣṭacetanau | apakṛṣṭacetanāḥ |
Accusative | apakṛṣṭacetanam | apakṛṣṭacetanau | apakṛṣṭacetanān |
Instrumental | apakṛṣṭacetanena | apakṛṣṭacetanābhyām | apakṛṣṭacetanaiḥ apakṛṣṭacetanebhiḥ |
Dative | apakṛṣṭacetanāya | apakṛṣṭacetanābhyām | apakṛṣṭacetanebhyaḥ |
Ablative | apakṛṣṭacetanāt | apakṛṣṭacetanābhyām | apakṛṣṭacetanebhyaḥ |
Genitive | apakṛṣṭacetanasya | apakṛṣṭacetanayoḥ | apakṛṣṭacetanānām |
Locative | apakṛṣṭacetane | apakṛṣṭacetanayoḥ | apakṛṣṭacetaneṣu |