Declension table of ?apajihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeapajihīrṣu_ā apajihīrṣu_e apajihīrṣu_āḥ
Vocativeapajihīrṣu_e apajihīrṣu_e apajihīrṣu_āḥ
Accusativeapajihīrṣu_ām apajihīrṣu_e apajihīrṣu_āḥ
Instrumentalapajihīrṣu_ayā apajihīrṣu_ābhyām apajihīrṣu_ābhiḥ
Dativeapajihīrṣu_āyai apajihīrṣu_ābhyām apajihīrṣu_ābhyaḥ
Ablativeapajihīrṣu_āyāḥ apajihīrṣu_ābhyām apajihīrṣu_ābhyaḥ
Genitiveapajihīrṣu_āyāḥ apajihīrṣu_ayoḥ apajihīrṣu_ānām
Locativeapajihīrṣu_āyām apajihīrṣu_ayoḥ apajihīrṣu_āsu

Adverb -apajihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria