Declension table of ?apajihīrṣu

Deva

NeuterSingularDualPlural
Nominativeapajihīrṣu apajihīrṣuṇī apajihīrṣūṇi
Vocativeapajihīrṣu apajihīrṣuṇī apajihīrṣūṇi
Accusativeapajihīrṣu apajihīrṣuṇī apajihīrṣūṇi
Instrumentalapajihīrṣuṇā apajihīrṣubhyām apajihīrṣubhiḥ
Dativeapajihīrṣuṇe apajihīrṣubhyām apajihīrṣubhyaḥ
Ablativeapajihīrṣuṇaḥ apajihīrṣubhyām apajihīrṣubhyaḥ
Genitiveapajihīrṣuṇaḥ apajihīrṣuṇoḥ apajihīrṣūṇām
Locativeapajihīrṣuṇi apajihīrṣuṇoḥ apajihīrṣuṣu

Compound apajihīrṣu -

Adverb -apajihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria