Declension table of ?apajihīrṣu

Deva

MasculineSingularDualPlural
Nominativeapajihīrṣuḥ apajihīrṣū apajihīrṣavaḥ
Vocativeapajihīrṣo apajihīrṣū apajihīrṣavaḥ
Accusativeapajihīrṣum apajihīrṣū apajihīrṣūn
Instrumentalapajihīrṣuṇā apajihīrṣubhyām apajihīrṣubhiḥ
Dativeapajihīrṣave apajihīrṣubhyām apajihīrṣubhyaḥ
Ablativeapajihīrṣoḥ apajihīrṣubhyām apajihīrṣubhyaḥ
Genitiveapajihīrṣoḥ apajihīrṣvoḥ apajihīrṣūṇām
Locativeapajihīrṣau apajihīrṣvoḥ apajihīrṣuṣu

Compound apajihīrṣu -

Adverb -apajihīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria