Declension table of ?apajighāṃsu

Deva

NeuterSingularDualPlural
Nominativeapajighāṃsu apajighāṃsunī apajighāṃsūni
Vocativeapajighāṃsu apajighāṃsunī apajighāṃsūni
Accusativeapajighāṃsu apajighāṃsunī apajighāṃsūni
Instrumentalapajighāṃsunā apajighāṃsubhyām apajighāṃsubhiḥ
Dativeapajighāṃsune apajighāṃsubhyām apajighāṃsubhyaḥ
Ablativeapajighāṃsunaḥ apajighāṃsubhyām apajighāṃsubhyaḥ
Genitiveapajighāṃsunaḥ apajighāṃsunoḥ apajighāṃsūnām
Locativeapajighāṃsuni apajighāṃsunoḥ apajighāṃsuṣu

Compound apajighāṃsu -

Adverb -apajighāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria