Declension table of ?apajighāṃsuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apajighāṃsu | apajighāṃsunī | apajighāṃsūni |
Vocative | apajighāṃsu | apajighāṃsunī | apajighāṃsūni |
Accusative | apajighāṃsu | apajighāṃsunī | apajighāṃsūni |
Instrumental | apajighāṃsunā | apajighāṃsubhyām | apajighāṃsubhiḥ |
Dative | apajighāṃsune | apajighāṃsubhyām | apajighāṃsubhyaḥ |
Ablative | apajighāṃsunaḥ | apajighāṃsubhyām | apajighāṃsubhyaḥ |
Genitive | apajighāṃsunaḥ | apajighāṃsunoḥ | apajighāṃsūnām |
Locative | apajighāṃsuni | apajighāṃsunoḥ | apajighāṃsuṣu |