Declension table of ?apajighāṃsu

Deva

MasculineSingularDualPlural
Nominativeapajighāṃsuḥ apajighāṃsū apajighāṃsavaḥ
Vocativeapajighāṃso apajighāṃsū apajighāṃsavaḥ
Accusativeapajighāṃsum apajighāṃsū apajighāṃsūn
Instrumentalapajighāṃsunā apajighāṃsubhyām apajighāṃsubhiḥ
Dativeapajighāṃsave apajighāṃsubhyām apajighāṃsubhyaḥ
Ablativeapajighāṃsoḥ apajighāṃsubhyām apajighāṃsubhyaḥ
Genitiveapajighāṃsoḥ apajighāṃsvoḥ apajighāṃsūnām
Locativeapajighāṃsau apajighāṃsvoḥ apajighāṃsuṣu

Compound apajighāṃsu -

Adverb -apajighāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria