Declension table of ?apajayya

Deva

NeuterSingularDualPlural
Nominativeapajayyam apajayye apajayyāni
Vocativeapajayya apajayye apajayyāni
Accusativeapajayyam apajayye apajayyāni
Instrumentalapajayyena apajayyābhyām apajayyaiḥ
Dativeapajayyāya apajayyābhyām apajayyebhyaḥ
Ablativeapajayyāt apajayyābhyām apajayyebhyaḥ
Genitiveapajayyasya apajayyayoḥ apajayyānām
Locativeapajayye apajayyayoḥ apajayyeṣu

Compound apajayya -

Adverb -apajayyam -apajayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria