Declension table of ?apahnutā

Deva

FeminineSingularDualPlural
Nominativeapahnutā apahnute apahnutāḥ
Vocativeapahnute apahnute apahnutāḥ
Accusativeapahnutām apahnute apahnutāḥ
Instrumentalapahnutayā apahnutābhyām apahnutābhiḥ
Dativeapahnutāyai apahnutābhyām apahnutābhyaḥ
Ablativeapahnutāyāḥ apahnutābhyām apahnutābhyaḥ
Genitiveapahnutāyāḥ apahnutayoḥ apahnutānām
Locativeapahnutāyām apahnutayoḥ apahnutāsu

Adverb -apahnutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria