Declension table of apahnuta

Deva

NeuterSingularDualPlural
Nominativeapahnutam apahnute apahnutāni
Vocativeapahnuta apahnute apahnutāni
Accusativeapahnutam apahnute apahnutāni
Instrumentalapahnutena apahnutābhyām apahnutaiḥ
Dativeapahnutāya apahnutābhyām apahnutebhyaḥ
Ablativeapahnutāt apahnutābhyām apahnutebhyaḥ
Genitiveapahnutasya apahnutayoḥ apahnutānām
Locativeapahnute apahnutayoḥ apahnuteṣu

Compound apahnuta -

Adverb -apahnutam -apahnutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria