Declension table of ?apahnotṛ

Deva

MasculineSingularDualPlural
Nominativeapahnotā apahnotārau apahnotāraḥ
Vocativeapahnotaḥ apahnotārau apahnotāraḥ
Accusativeapahnotāram apahnotārau apahnotṝn
Instrumentalapahnotrā apahnotṛbhyām apahnotṛbhiḥ
Dativeapahnotre apahnotṛbhyām apahnotṛbhyaḥ
Ablativeapahnotuḥ apahnotṛbhyām apahnotṛbhyaḥ
Genitiveapahnotuḥ apahnotroḥ apahnotṝṇām
Locativeapahnotari apahnotroḥ apahnotṛṣu

Compound apahnotṛ -

Adverb -apahnotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria