Declension table of ?apahati

Deva

FeminineSingularDualPlural
Nominativeapahatiḥ apahatī apahatayaḥ
Vocativeapahate apahatī apahatayaḥ
Accusativeapahatim apahatī apahatīḥ
Instrumentalapahatyā apahatibhyām apahatibhiḥ
Dativeapahatyai apahataye apahatibhyām apahatibhyaḥ
Ablativeapahatyāḥ apahateḥ apahatibhyām apahatibhyaḥ
Genitiveapahatyāḥ apahateḥ apahatyoḥ apahatīnām
Locativeapahatyām apahatau apahatyoḥ apahatiṣu

Compound apahati -

Adverb -apahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria