Declension table of ?apahatapāpman

Deva

MasculineSingularDualPlural
Nominativeapahatapāpmā apahatapāpmānau apahatapāpmānaḥ
Vocativeapahatapāpman apahatapāpmānau apahatapāpmānaḥ
Accusativeapahatapāpmānam apahatapāpmānau apahatapāpmanaḥ
Instrumentalapahatapāpmanā apahatapāpmabhyām apahatapāpmabhiḥ
Dativeapahatapāpmane apahatapāpmabhyām apahatapāpmabhyaḥ
Ablativeapahatapāpmanaḥ apahatapāpmabhyām apahatapāpmabhyaḥ
Genitiveapahatapāpmanaḥ apahatapāpmanoḥ apahatapāpmanām
Locativeapahatapāpmani apahatapāpmanoḥ apahatapāpmasu

Compound apahatapāpma -

Adverb -apahatapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria