Declension table of ?apahatā

Deva

FeminineSingularDualPlural
Nominativeapahatā apahate apahatāḥ
Vocativeapahate apahate apahatāḥ
Accusativeapahatām apahate apahatāḥ
Instrumentalapahatayā apahatābhyām apahatābhiḥ
Dativeapahatāyai apahatābhyām apahatābhyaḥ
Ablativeapahatāyāḥ apahatābhyām apahatābhyaḥ
Genitiveapahatāyāḥ apahatayoḥ apahatānām
Locativeapahatāyām apahatayoḥ apahatāsu

Adverb -apahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria