Declension table of ?apahastita

Deva

NeuterSingularDualPlural
Nominativeapahastitam apahastite apahastitāni
Vocativeapahastita apahastite apahastitāni
Accusativeapahastitam apahastite apahastitāni
Instrumentalapahastitena apahastitābhyām apahastitaiḥ
Dativeapahastitāya apahastitābhyām apahastitebhyaḥ
Ablativeapahastitāt apahastitābhyām apahastitebhyaḥ
Genitiveapahastitasya apahastitayoḥ apahastitānām
Locativeapahastite apahastitayoḥ apahastiteṣu

Compound apahastita -

Adverb -apahastitam -apahastitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria