Declension table of ?apahastaka

Deva

NeuterSingularDualPlural
Nominativeapahastakam apahastake apahastakāni
Vocativeapahastaka apahastake apahastakāni
Accusativeapahastakam apahastake apahastakāni
Instrumentalapahastakena apahastakābhyām apahastakaiḥ
Dativeapahastakāya apahastakābhyām apahastakebhyaḥ
Ablativeapahastakāt apahastakābhyām apahastakebhyaḥ
Genitiveapahastakasya apahastakayoḥ apahastakānām
Locativeapahastake apahastakayoḥ apahastakeṣu

Compound apahastaka -

Adverb -apahastakam -apahastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria