Declension table of apahasta

Deva

NeuterSingularDualPlural
Nominativeapahastam apahaste apahastāni
Vocativeapahasta apahaste apahastāni
Accusativeapahastam apahaste apahastāni
Instrumentalapahastena apahastābhyām apahastaiḥ
Dativeapahastāya apahastābhyām apahastebhyaḥ
Ablativeapahastāt apahastābhyām apahastebhyaḥ
Genitiveapahastasya apahastayoḥ apahastānām
Locativeapahaste apahastayoḥ apahasteṣu

Compound apahasta -

Adverb -apahastam -apahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria