Declension table of ?apahanana

Deva

NeuterSingularDualPlural
Nominativeapahananam apahanane apahananāni
Vocativeapahanana apahanane apahananāni
Accusativeapahananam apahanane apahananāni
Instrumentalapahananena apahananābhyām apahananaiḥ
Dativeapahananāya apahananābhyām apahananebhyaḥ
Ablativeapahananāt apahananābhyām apahananebhyaḥ
Genitiveapahananasya apahananayoḥ apahananānām
Locativeapahanane apahananayoḥ apahananeṣu

Compound apahanana -

Adverb -apahananam -apahananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria