Declension table of ?apahāriṇī

Deva

FeminineSingularDualPlural
Nominativeapahāriṇī apahāriṇyau apahāriṇyaḥ
Vocativeapahāriṇi apahāriṇyau apahāriṇyaḥ
Accusativeapahāriṇīm apahāriṇyau apahāriṇīḥ
Instrumentalapahāriṇyā apahāriṇībhyām apahāriṇībhiḥ
Dativeapahāriṇyai apahāriṇībhyām apahāriṇībhyaḥ
Ablativeapahāriṇyāḥ apahāriṇībhyām apahāriṇībhyaḥ
Genitiveapahāriṇyāḥ apahāriṇyoḥ apahāriṇīnām
Locativeapahāriṇyām apahāriṇyoḥ apahāriṇīṣu

Compound apahāriṇi - apahāriṇī -

Adverb -apahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria