Declension table of apahāraka

Deva

MasculineSingularDualPlural
Nominativeapahārakaḥ apahārakau apahārakāḥ
Vocativeapahāraka apahārakau apahārakāḥ
Accusativeapahārakam apahārakau apahārakān
Instrumentalapahārakeṇa apahārakābhyām apahārakaiḥ apahārakebhiḥ
Dativeapahārakāya apahārakābhyām apahārakebhyaḥ
Ablativeapahārakāt apahārakābhyām apahārakebhyaḥ
Genitiveapahārakasya apahārakayoḥ apahārakāṇām
Locativeapahārake apahārakayoḥ apahārakeṣu

Compound apahāraka -

Adverb -apahārakam -apahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria