Declension table of ?apahṛti

Deva

FeminineSingularDualPlural
Nominativeapahṛtiḥ apahṛtī apahṛtayaḥ
Vocativeapahṛte apahṛtī apahṛtayaḥ
Accusativeapahṛtim apahṛtī apahṛtīḥ
Instrumentalapahṛtyā apahṛtibhyām apahṛtibhiḥ
Dativeapahṛtyai apahṛtaye apahṛtibhyām apahṛtibhyaḥ
Ablativeapahṛtyāḥ apahṛteḥ apahṛtibhyām apahṛtibhyaḥ
Genitiveapahṛtyāḥ apahṛteḥ apahṛtyoḥ apahṛtīnām
Locativeapahṛtyām apahṛtau apahṛtyoḥ apahṛtiṣu

Compound apahṛti -

Adverb -apahṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria