Declension table of ?apahṛtavijñāna

Deva

MasculineSingularDualPlural
Nominativeapahṛtavijñānaḥ apahṛtavijñānau apahṛtavijñānāḥ
Vocativeapahṛtavijñāna apahṛtavijñānau apahṛtavijñānāḥ
Accusativeapahṛtavijñānam apahṛtavijñānau apahṛtavijñānān
Instrumentalapahṛtavijñānena apahṛtavijñānābhyām apahṛtavijñānaiḥ apahṛtavijñānebhiḥ
Dativeapahṛtavijñānāya apahṛtavijñānābhyām apahṛtavijñānebhyaḥ
Ablativeapahṛtavijñānāt apahṛtavijñānābhyām apahṛtavijñānebhyaḥ
Genitiveapahṛtavijñānasya apahṛtavijñānayoḥ apahṛtavijñānānām
Locativeapahṛtavijñāne apahṛtavijñānayoḥ apahṛtavijñāneṣu

Compound apahṛtavijñāna -

Adverb -apahṛtavijñānam -apahṛtavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria