Declension table of ?apagūḍha

Deva

NeuterSingularDualPlural
Nominativeapagūḍham apagūḍhe apagūḍhāni
Vocativeapagūḍha apagūḍhe apagūḍhāni
Accusativeapagūḍham apagūḍhe apagūḍhāni
Instrumentalapagūḍhena apagūḍhābhyām apagūḍhaiḥ
Dativeapagūḍhāya apagūḍhābhyām apagūḍhebhyaḥ
Ablativeapagūḍhāt apagūḍhābhyām apagūḍhebhyaḥ
Genitiveapagūḍhasya apagūḍhayoḥ apagūḍhānām
Locativeapagūḍhe apagūḍhayoḥ apagūḍheṣu

Compound apagūḍha -

Adverb -apagūḍham -apagūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria