Declension table of ?apaghātin

Deva

MasculineSingularDualPlural
Nominativeapaghātī apaghātinau apaghātinaḥ
Vocativeapaghātin apaghātinau apaghātinaḥ
Accusativeapaghātinam apaghātinau apaghātinaḥ
Instrumentalapaghātinā apaghātibhyām apaghātibhiḥ
Dativeapaghātine apaghātibhyām apaghātibhyaḥ
Ablativeapaghātinaḥ apaghātibhyām apaghātibhyaḥ
Genitiveapaghātinaḥ apaghātinoḥ apaghātinām
Locativeapaghātini apaghātinoḥ apaghātiṣu

Compound apaghāti -

Adverb -apaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria