Declension table of ?apaghātikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apaghātikā | apaghātike | apaghātikāḥ |
Vocative | apaghātike | apaghātike | apaghātikāḥ |
Accusative | apaghātikām | apaghātike | apaghātikāḥ |
Instrumental | apaghātikayā | apaghātikābhyām | apaghātikābhiḥ |
Dative | apaghātikāyai | apaghātikābhyām | apaghātikābhyaḥ |
Ablative | apaghātikāyāḥ | apaghātikābhyām | apaghātikābhyaḥ |
Genitive | apaghātikāyāḥ | apaghātikayoḥ | apaghātikānām |
Locative | apaghātikāyām | apaghātikayoḥ | apaghātikāsu |