Declension table of ?apaghātaka

Deva

NeuterSingularDualPlural
Nominativeapaghātakam apaghātake apaghātakāni
Vocativeapaghātaka apaghātake apaghātakāni
Accusativeapaghātakam apaghātake apaghātakāni
Instrumentalapaghātakena apaghātakābhyām apaghātakaiḥ
Dativeapaghātakāya apaghātakābhyām apaghātakebhyaḥ
Ablativeapaghātakāt apaghātakābhyām apaghātakebhyaḥ
Genitiveapaghātakasya apaghātakayoḥ apaghātakānām
Locativeapaghātake apaghātakayoḥ apaghātakeṣu

Compound apaghātaka -

Adverb -apaghātakam -apaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria