Declension table of ?apaghāta

Deva

MasculineSingularDualPlural
Nominativeapaghātaḥ apaghātau apaghātāḥ
Vocativeapaghāta apaghātau apaghātāḥ
Accusativeapaghātam apaghātau apaghātān
Instrumentalapaghātena apaghātābhyām apaghātaiḥ apaghātebhiḥ
Dativeapaghātāya apaghātābhyām apaghātebhyaḥ
Ablativeapaghātāt apaghātābhyām apaghātebhyaḥ
Genitiveapaghātasya apaghātayoḥ apaghātānām
Locativeapaghāte apaghātayoḥ apaghāteṣu

Compound apaghāta -

Adverb -apaghātam -apaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria