Declension table of ?apaghāṭilā

Deva

FeminineSingularDualPlural
Nominativeapaghāṭilā apaghāṭile apaghāṭilāḥ
Vocativeapaghāṭile apaghāṭile apaghāṭilāḥ
Accusativeapaghāṭilām apaghāṭile apaghāṭilāḥ
Instrumentalapaghāṭilayā apaghāṭilābhyām apaghāṭilābhiḥ
Dativeapaghāṭilāyai apaghāṭilābhyām apaghāṭilābhyaḥ
Ablativeapaghāṭilāyāḥ apaghāṭilābhyām apaghāṭilābhyaḥ
Genitiveapaghāṭilāyāḥ apaghāṭilayoḥ apaghāṭilānām
Locativeapaghāṭilāyām apaghāṭilayoḥ apaghāṭilāsu

Adverb -apaghāṭilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria