Declension table of ?apagatakālaka

Deva

MasculineSingularDualPlural
Nominativeapagatakālakaḥ apagatakālakau apagatakālakāḥ
Vocativeapagatakālaka apagatakālakau apagatakālakāḥ
Accusativeapagatakālakam apagatakālakau apagatakālakān
Instrumentalapagatakālakena apagatakālakābhyām apagatakālakaiḥ apagatakālakebhiḥ
Dativeapagatakālakāya apagatakālakābhyām apagatakālakebhyaḥ
Ablativeapagatakālakāt apagatakālakābhyām apagatakālakebhyaḥ
Genitiveapagatakālakasya apagatakālakayoḥ apagatakālakānām
Locativeapagatakālake apagatakālakayoḥ apagatakālakeṣu

Compound apagatakālaka -

Adverb -apagatakālakam -apagatakālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria