Declension table of ?apagarjitā

Deva

FeminineSingularDualPlural
Nominativeapagarjitā apagarjite apagarjitāḥ
Vocativeapagarjite apagarjite apagarjitāḥ
Accusativeapagarjitām apagarjite apagarjitāḥ
Instrumentalapagarjitayā apagarjitābhyām apagarjitābhiḥ
Dativeapagarjitāyai apagarjitābhyām apagarjitābhyaḥ
Ablativeapagarjitāyāḥ apagarjitābhyām apagarjitābhyaḥ
Genitiveapagarjitāyāḥ apagarjitayoḥ apagarjitānām
Locativeapagarjitāyām apagarjitayoḥ apagarjitāsu

Adverb -apagarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria