Declension table of ?apagarjita

Deva

NeuterSingularDualPlural
Nominativeapagarjitam apagarjite apagarjitāni
Vocativeapagarjita apagarjite apagarjitāni
Accusativeapagarjitam apagarjite apagarjitāni
Instrumentalapagarjitena apagarjitābhyām apagarjitaiḥ
Dativeapagarjitāya apagarjitābhyām apagarjitebhyaḥ
Ablativeapagarjitāt apagarjitābhyām apagarjitebhyaḥ
Genitiveapagarjitasya apagarjitayoḥ apagarjitānām
Locativeapagarjite apagarjitayoḥ apagarjiteṣu

Compound apagarjita -

Adverb -apagarjitam -apagarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria