Declension table of ?apagarjita

Deva

MasculineSingularDualPlural
Nominativeapagarjitaḥ apagarjitau apagarjitāḥ
Vocativeapagarjita apagarjitau apagarjitāḥ
Accusativeapagarjitam apagarjitau apagarjitān
Instrumentalapagarjitena apagarjitābhyām apagarjitaiḥ apagarjitebhiḥ
Dativeapagarjitāya apagarjitābhyām apagarjitebhyaḥ
Ablativeapagarjitāt apagarjitābhyām apagarjitebhyaḥ
Genitiveapagarjitasya apagarjitayoḥ apagarjitānām
Locativeapagarjite apagarjitayoḥ apagarjiteṣu

Compound apagarjita -

Adverb -apagarjitam -apagarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria