Declension table of ?apagamana

Deva

NeuterSingularDualPlural
Nominativeapagamanam apagamane apagamanāni
Vocativeapagamana apagamane apagamanāni
Accusativeapagamanam apagamane apagamanāni
Instrumentalapagamanena apagamanābhyām apagamanaiḥ
Dativeapagamanāya apagamanābhyām apagamanebhyaḥ
Ablativeapagamanāt apagamanābhyām apagamanebhyaḥ
Genitiveapagamanasya apagamanayoḥ apagamanānām
Locativeapagamane apagamanayoḥ apagamaneṣu

Compound apagamana -

Adverb -apagamanam -apagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria