Declension table of ?apagṛhyā

Deva

FeminineSingularDualPlural
Nominativeapagṛhyā apagṛhye apagṛhyāḥ
Vocativeapagṛhye apagṛhye apagṛhyāḥ
Accusativeapagṛhyām apagṛhye apagṛhyāḥ
Instrumentalapagṛhyayā apagṛhyābhyām apagṛhyābhiḥ
Dativeapagṛhyāyai apagṛhyābhyām apagṛhyābhyaḥ
Ablativeapagṛhyāyāḥ apagṛhyābhyām apagṛhyābhyaḥ
Genitiveapagṛhyāyāḥ apagṛhyayoḥ apagṛhyāṇām
Locativeapagṛhyāyām apagṛhyayoḥ apagṛhyāsu

Adverb -apagṛhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria