Declension table of ?apagṛhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apagṛhyam | apagṛhye | apagṛhyāṇi |
Vocative | apagṛhya | apagṛhye | apagṛhyāṇi |
Accusative | apagṛhyam | apagṛhye | apagṛhyāṇi |
Instrumental | apagṛhyeṇa | apagṛhyābhyām | apagṛhyaiḥ |
Dative | apagṛhyāya | apagṛhyābhyām | apagṛhyebhyaḥ |
Ablative | apagṛhyāt | apagṛhyābhyām | apagṛhyebhyaḥ |
Genitive | apagṛhyasya | apagṛhyayoḥ | apagṛhyāṇām |
Locative | apagṛhye | apagṛhyayoḥ | apagṛhyeṣu |