Declension table of ?apagṛhya

Deva

NeuterSingularDualPlural
Nominativeapagṛhyam apagṛhye apagṛhyāṇi
Vocativeapagṛhya apagṛhye apagṛhyāṇi
Accusativeapagṛhyam apagṛhye apagṛhyāṇi
Instrumentalapagṛhyeṇa apagṛhyābhyām apagṛhyaiḥ
Dativeapagṛhyāya apagṛhyābhyām apagṛhyebhyaḥ
Ablativeapagṛhyāt apagṛhyābhyām apagṛhyebhyaḥ
Genitiveapagṛhyasya apagṛhyayoḥ apagṛhyāṇām
Locativeapagṛhye apagṛhyayoḥ apagṛhyeṣu

Compound apagṛhya -

Adverb -apagṛhyam -apagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria