Declension table of ?apagṛhya

Deva

MasculineSingularDualPlural
Nominativeapagṛhyaḥ apagṛhyau apagṛhyāḥ
Vocativeapagṛhya apagṛhyau apagṛhyāḥ
Accusativeapagṛhyam apagṛhyau apagṛhyān
Instrumentalapagṛhyeṇa apagṛhyābhyām apagṛhyaiḥ apagṛhyebhiḥ
Dativeapagṛhyāya apagṛhyābhyām apagṛhyebhyaḥ
Ablativeapagṛhyāt apagṛhyābhyām apagṛhyebhyaḥ
Genitiveapagṛhyasya apagṛhyayoḥ apagṛhyāṇām
Locativeapagṛhye apagṛhyayoḥ apagṛhyeṣu

Compound apagṛhya -

Adverb -apagṛhyam -apagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria