Declension table of ?apaṅka

Deva

MasculineSingularDualPlural
Nominativeapaṅkaḥ apaṅkau apaṅkāḥ
Vocativeapaṅka apaṅkau apaṅkāḥ
Accusativeapaṅkam apaṅkau apaṅkān
Instrumentalapaṅkena apaṅkābhyām apaṅkaiḥ apaṅkebhiḥ
Dativeapaṅkāya apaṅkābhyām apaṅkebhyaḥ
Ablativeapaṅkāt apaṅkābhyām apaṅkebhyaḥ
Genitiveapaṅkasya apaṅkayoḥ apaṅkānām
Locativeapaṅke apaṅkayoḥ apaṅkeṣu

Compound apaṅka -

Adverb -apaṅkam -apaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria