Declension table of ?apadūṣaṇā

Deva

FeminineSingularDualPlural
Nominativeapadūṣaṇā apadūṣaṇe apadūṣaṇāḥ
Vocativeapadūṣaṇe apadūṣaṇe apadūṣaṇāḥ
Accusativeapadūṣaṇām apadūṣaṇe apadūṣaṇāḥ
Instrumentalapadūṣaṇayā apadūṣaṇābhyām apadūṣaṇābhiḥ
Dativeapadūṣaṇāyai apadūṣaṇābhyām apadūṣaṇābhyaḥ
Ablativeapadūṣaṇāyāḥ apadūṣaṇābhyām apadūṣaṇābhyaḥ
Genitiveapadūṣaṇāyāḥ apadūṣaṇayoḥ apadūṣaṇānām
Locativeapadūṣaṇāyām apadūṣaṇayoḥ apadūṣaṇāsu

Adverb -apadūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria