Declension table of ?apadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeapadūṣaṇam apadūṣaṇe apadūṣaṇāni
Vocativeapadūṣaṇa apadūṣaṇe apadūṣaṇāni
Accusativeapadūṣaṇam apadūṣaṇe apadūṣaṇāni
Instrumentalapadūṣaṇena apadūṣaṇābhyām apadūṣaṇaiḥ
Dativeapadūṣaṇāya apadūṣaṇābhyām apadūṣaṇebhyaḥ
Ablativeapadūṣaṇāt apadūṣaṇābhyām apadūṣaṇebhyaḥ
Genitiveapadūṣaṇasya apadūṣaṇayoḥ apadūṣaṇānām
Locativeapadūṣaṇe apadūṣaṇayoḥ apadūṣaṇeṣu

Compound apadūṣaṇa -

Adverb -apadūṣaṇam -apadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria