Declension table of ?apadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeapadūṣaṇaḥ apadūṣaṇau apadūṣaṇāḥ
Vocativeapadūṣaṇa apadūṣaṇau apadūṣaṇāḥ
Accusativeapadūṣaṇam apadūṣaṇau apadūṣaṇān
Instrumentalapadūṣaṇena apadūṣaṇābhyām apadūṣaṇaiḥ apadūṣaṇebhiḥ
Dativeapadūṣaṇāya apadūṣaṇābhyām apadūṣaṇebhyaḥ
Ablativeapadūṣaṇāt apadūṣaṇābhyām apadūṣaṇebhyaḥ
Genitiveapadūṣaṇasya apadūṣaṇayoḥ apadūṣaṇānām
Locativeapadūṣaṇe apadūṣaṇayoḥ apadūṣaṇeṣu

Compound apadūṣaṇa -

Adverb -apadūṣaṇam -apadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria