Declension table of ?apadoṣa

Deva

MasculineSingularDualPlural
Nominativeapadoṣaḥ apadoṣau apadoṣāḥ
Vocativeapadoṣa apadoṣau apadoṣāḥ
Accusativeapadoṣam apadoṣau apadoṣān
Instrumentalapadoṣeṇa apadoṣābhyām apadoṣaiḥ apadoṣebhiḥ
Dativeapadoṣāya apadoṣābhyām apadoṣebhyaḥ
Ablativeapadoṣāt apadoṣābhyām apadoṣebhyaḥ
Genitiveapadoṣasya apadoṣayoḥ apadoṣāṇām
Locativeapadoṣe apadoṣayoḥ apadoṣeṣu

Compound apadoṣa -

Adverb -apadoṣam -apadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria