Declension table of ?apadiṣṭa

Deva

NeuterSingularDualPlural
Nominativeapadiṣṭam apadiṣṭe apadiṣṭāni
Vocativeapadiṣṭa apadiṣṭe apadiṣṭāni
Accusativeapadiṣṭam apadiṣṭe apadiṣṭāni
Instrumentalapadiṣṭena apadiṣṭābhyām apadiṣṭaiḥ
Dativeapadiṣṭāya apadiṣṭābhyām apadiṣṭebhyaḥ
Ablativeapadiṣṭāt apadiṣṭābhyām apadiṣṭebhyaḥ
Genitiveapadiṣṭasya apadiṣṭayoḥ apadiṣṭānām
Locativeapadiṣṭe apadiṣṭayoḥ apadiṣṭeṣu

Compound apadiṣṭa -

Adverb -apadiṣṭam -apadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria