Declension table of ?apadiṣṭa

Deva

MasculineSingularDualPlural
Nominativeapadiṣṭaḥ apadiṣṭau apadiṣṭāḥ
Vocativeapadiṣṭa apadiṣṭau apadiṣṭāḥ
Accusativeapadiṣṭam apadiṣṭau apadiṣṭān
Instrumentalapadiṣṭena apadiṣṭābhyām apadiṣṭaiḥ apadiṣṭebhiḥ
Dativeapadiṣṭāya apadiṣṭābhyām apadiṣṭebhyaḥ
Ablativeapadiṣṭāt apadiṣṭābhyām apadiṣṭebhyaḥ
Genitiveapadiṣṭasya apadiṣṭayoḥ apadiṣṭānām
Locativeapadiṣṭe apadiṣṭayoḥ apadiṣṭeṣu

Compound apadiṣṭa -

Adverb -apadiṣṭam -apadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria